A 425-20 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/20
Title: Vṛttaśataka
Dimensions: 25.5 x 14.3 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3323
Remarks:


Reel No. A 425-20 Inventory No. 89367

Title Vṛttaśataka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 14.3 cm

Folios 32

Lines per Folio 11

Foliation figures in the lower right-hand margin under the word rāma of the verso

Place of Deposit NAK

Accession No. 5/3323

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ ||     ||

atha mahārājasya digvijayānaṃtaraṃ viṣamasthādigrahaṇāṃ (!) jñānārthaṃ gocarapra(2)karaṇam ārabhyate ||

janmakāle yasmiṃ rāśau caṃdraḥ sa janmarāśiḥ ||

tathā ca jyotirvidābharaṇe ||

śarīriṇsś caṃ(3)ḍaghṛṇītarāṃśur yatra sthito janmani bhe sa rāśir iti ||

janmarāśeḥ sakāśād grahāṇāṃ cāravaśena śubhāśubha(4)phalaṃ tadgocaraphalam ity ucyate || (fol. 1v1–4)

End

śaśibalava(11)t pradhānyaṃ (!)

śukle kṛṣṇe tārakāyāś ca ||

abhyadhikaṃ caṃdrabalaṃ

tvabalatārāgrahodbhavaṃ nikhilaṃ ||

hima(32v1)kiraṇabalsyārddhād †apito† tulyaṃ grahabalaṃ savam (!) iti ||

jyotirvidābharaṇe ||

tārā bhaveyur janibhād a(2)tobhān

naveti śaśvad daśamāc ca saumyāḥ ||

tripaṃcasaptapravihāya sarvāḥ

śarīriṇāṃ madhyaphalās tathā(3)dyā /// (fol. 32r10–32v3)

Colophon

Microfilm Details

Reel No. A 425/20

Date of Filming 02-10-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-10-2006

Bibliography