A 425-20 Vṛttaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 425/20
Title: Vṛttaśataka
Dimensions: 25.5 x 14.3 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3323
Remarks:
Reel No. A 425-20 Inventory No. 89367
Title Vṛttaśataka
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 14.3 cm
Folios 32
Lines per Folio 11
Foliation figures in the lower right-hand margin under the word rāma of the verso
Place of Deposit NAK
Accession No. 5/3323
Manuscript Features
Excerpts
Beginning
śrīgurugaṇeśāya namaḥ || ||
atha mahārājasya digvijayānaṃtaraṃ viṣamasthādigrahaṇāṃ (!) jñānārthaṃ gocarapra(2)karaṇam ārabhyate ||
janmakāle yasmiṃ rāśau caṃdraḥ sa janmarāśiḥ ||
tathā ca jyotirvidābharaṇe ||
śarīriṇsś caṃ(3)ḍaghṛṇītarāṃśur yatra sthito janmani bhe sa rāśir iti ||
janmarāśeḥ sakāśād grahāṇāṃ cāravaśena śubhāśubha(4)phalaṃ tadgocaraphalam ity ucyate || (fol. 1v1–4)
End
śaśibalava(11)t pradhānyaṃ (!)
śukle kṛṣṇe tārakāyāś ca ||
abhyadhikaṃ caṃdrabalaṃ
tvabalatārāgrahodbhavaṃ nikhilaṃ ||
hima(32v1)kiraṇabalsyārddhād †apito† tulyaṃ grahabalaṃ savam (!) iti ||
jyotirvidābharaṇe ||
tārā bhaveyur janibhād a(2)tobhān
naveti śaśvad daśamāc ca saumyāḥ ||
tripaṃcasaptapravihāya sarvāḥ
śarīriṇāṃ madhyaphalās tathā(3)dyā /// (fol. 32r10–32v3)
Colophon
Microfilm Details
Reel No. A 425/20
Date of Filming 02-10-1972
Exposures 35
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-10-2006
Bibliography